B 166-11 Haramekhalā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 166/11
Title: Haramekhalā
Dimensions: 20 x 16.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7302
Remarks:
Reel No. B 166-11 Inventory No. 23107
Title Haramekhalā
Remarks [prathamapariccchedaḥ]
Subject Āyurveda
Language Sanskrit
Text Features explanation on various dieses and treatments with methods to make medicines
Manuscript Details
Script Devnagari
Material Indian paper
State complete
Size 20.0 x 16.5 cm
Folios (a book)
Lines per Folio 14–15
Place of Deposit NAK
Accession No. 5/7302
Manuscript Features
Excerpts
Beginning
oṃ gaṇapataye namaḥ ||
niravadhijagadbhāvābhāvodayavyayaviśramakramanirupama
krīḍāsauṇḍopyakhaṇḍa samasthitiḥ ||
satatam apṛthagbhogyaṃ bhogāvarodha rasātmakaṃ kamapi diśatānandaṃ vo navendu vibhūṣaṇaḥ ||
vyaktārthato vidadhato haramekhalāyā
buddheḥ svabhāva carato haramekhalāyāḥ ||
santo yathā haracirād abhiyogatāntāḥ
syuḥ saṃśayādi virahād abhiyogatāntā
vidyānidher jagati sarvaguror dvijendra
cūḍāmaṇeḥ svayamanugrahatodhigamya ||
tadvastu sundaradhiyāṃ smṛtayo vikīrṣāḥ
sayyāniviṣṭamathakotra mamābhimānaḥ || (exp. 1:1–7)
End
etaenaiva vidhinā āmalakāpaṭolamātuluṅgāni |
tiṣṭhanti savṛttāni na cirakālamajātadoṣāṇi ||
masṛṇa masūracūrarimārjitāni janitakautuhalāni darśayati siddhavaradevata eva nānāvidhaphalāni | . . . tāni ca vidagdhaḥ sūkṣmamasūracūrṇanirdiṣṭasnehāni kṛtvā svakālādanyatra kāle darśayati siṃhāmavanadaivataitāni dadātīti vyapadiśanniti yuvalakam || 153 || I a vahuviha (exp. 76:10–17)
Colophon
iti bahuvidhakautuhalahṛtahṛdayavidagdhakāminī dayitaḥ |
atra samāpyate haramekhalāyāḥ prathama paricchedaṃ spaṣṭārthā gāthāḥ || 154 ||
kautuhalādhikāraḥ prathama paricchedaḥ samāpta iti || ādita gāthā || || (exp. 77:1–3)
Microfilm Details
Reel No. B 166/11
Date of Filming 27-12-71
Exposures 77
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\SG
Date 21-10-2003
Bibliography